Special Mantra’s

SPECIAL MANTRA

विशेष मंत्र

 

ॐ कराग्रे वसते लक्ष्मीः, करमध्ये सरस्वती ।
करमूले स्थिता गौरी, मंगलं करदर्शनम् ॥
karAgre vasate lakShmIH, kara-madhye saraswatI |
kara-moole sthitA gaurI, mangalaM kara-darshanam ||

lakShmI in the finger tips, saraswatI on the palm |
shaktI is situated in the wrist, it is auspicious to see the hands |

शरीरमाद्यं खलु धर्मसाधनम् !
śarīramādyaṃ khalu dharmasādhanam!

his body is surely the foremost instrument of doing [good] deeds
kAlidAsa in kumArasambhavam

माता शत्रुः पिता वैरी, येन बालो न पाठितः ।
न शोभते सभामध्ये, हंसमध्ये बको यथा ॥
mAtA shatruH pitA vairI, yena bAlo na pAThitaH |
na shobhate sabhAmadhye, haMsamadhye bako yathA ||

mother is enemy, father is competitor, by whom the child is not educated |
(who) doesn’t grace the (august) assembly, as the crane amongst swans||

आहार-निद्रा-भय-मैथुनं च समानमेतत्पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः
AhAra-nidrA-bhaya-maithunam cha
samAnam_etat_pashubhir_narANAm |
dharmo hi teShAm adhiko visheSho
dharmeNa hInAH pashubhiH samAnAH|

food, sleep, fear and mating, these acts of humans are similar to animals|
of them (humans), dharma (right conduct) is the only special thing, without dharma humans are also animals |

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥
yatra nāryastu pūjyante ramante tatra devatāḥ| yatraitāstu na pūjyante sarvāstatrāphalāḥ kriyāḥ |

The divine are extremely happy where women are respected ;
where they are not, all actions (projects) are fruitless.

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।। 27
udyamena hi sidhyanti kAryANi na manorathaiH |
na hi suptasya siMhasya pravishanti mukhe mRigAH ||

work gets accomplished by effort, industry, not merely by wishing. the animals don’t enter a sleeping lion’s mouth.

विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥ ५ ॥
vidyA dadAti vinayaM, vinayAdyAti pAtratAM |
pAtratvAddhanamApnoti, dhanAddharmaM tataH sukhaM ||

(true/complete) knowledge gives discipline, from discipline comes worthiness, from worthiness one gets wealth, from wealth (one does) good deeds, from that (comes) joy.

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ।
kAvya-shAstra-vinodena kAlo gachchhati dhiimatAm |
vyasanena cha muurkhANam nidrayA kalahena vA ||

the time of the wise passes by entertainment with arts and sciences.
that of the foolish goes by troubles, sleep or quarrel.

न देवा दण्डमादाय रक्षन्ति पशुपालवत् ।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ॥
na devA daNDamAdAya rakShanti pashupAlavat ।
yaM tu rakShitumichchhanti buddhyA saMvibhajanti tam ॥
viduraneeti

the gods don’t protect like a shepherd with a stick.
whom they want to protect, they give them intelligence!

वरमेको गुणी पुत्रो, न च मूर्खशतैरपि ।
एकश्चन्द्रस्तमो हन्ति, न च तारागणैरपि ॥
varam_eko guNI putro, na cha mUrkha-shatair_api |
ekash_chandras-tamo hanti, na cha tArA-gaNair_api |

one wise son is worthy [than a] hundred stupid ones, for a single moon destroys the darkness, not even a hundred stars [can do that]

शतेषु जायते शूर, सहस्रेषु च पण्डितः ।
वक्ता दशसहस्रेषु, दाता भवति वा न वा ॥
śateṣu jāyate śūra, sahasreṣu ca paṇḍitaḥ ।
vaktā daśasahasreṣu, dātā bhavati vā na vā ॥

among a hundred is born one valorous; among a thousand [is born] an intelligent.
an orator among ten thousand; a [true]giver, may or may not [be born]

Om Asato ma sat gamaya
Tamaso ma jyotir gamaya
mrityor ma amritam gamaya
Om Shanti Shanti Shantihi

ॐ मृत्युंजयमहादेवं त्राहि मां शरणागतम् ।जन्ममृत्युजराव्याधिपीडितं कर्मबन्धनै:|

नारायणं नमस्कृत्य नरंचैव नरोत्तमम् ।
देवीं सरस्वतिं व्यास ततो जय मुदीरयेत् ॥

विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् ।
सरस्वतीं प्रणम्यादौ सर्वकार्यार्थसिद्धये ॥

शुभं करोति कल्याणमारोग्यं धनसम्पदा ।
शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तुते ॥

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले स्थिरा गौरी
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥

 

नमामि गङ्गे तव पादपङ्कजं
सुरासुरैर्वन्दितदिव्यरूपम् ।
भुक्तिं च मुक्तिं च ददासि नित्यं
भावानुसारेण सदा नराणाम् ॥

गङ्गेच यमुने चैव गोदावरी सरस्वती ।
नर्मदा सिंधु कावेरी जलेऽस्मिन् सन्निधं कुरु ॥

ॐ ध्येयः सदा सवितृमण्डल मध्यवर्ति ।
नारायणः सरसिजासन्संनिविष्टः ।
केयूरवान मकरकुण्डलवान किरीटी ।
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥

ॐ मित्राय नमः ।
ॐ रवये नमः ।
ॐ सूर्याय नमः ।
ॐ भानवे नमः ।
ॐ खगाय नमः ।
ॐ पूष्णे नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ मरीचये नमः ।
ॐ आदित्याय नमः ।
ॐ सवित्रे नमः ।
ॐ अर्काय नमः ।
ॐ भास्कराय नमः ।
ॐ श्रीसवितृसूर्यनारायणाय नमः ॥

श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ।
आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥

ॐ सह नाववतु । सह नौभुनक्तु ।
सहवीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।
ॐ शांतिः शांतिः शांतिः ॥

आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारान् केशवं प्रतिगच्छति ॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।जगद्धिताय कृष्णाय गोविंदाय नमो नमः॥

कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणत: क्लेश नाशाय गोविन्दाय नमो नमः ।

नीलांबुजश्यामलकोमलाङ्गं
सीतासमारोपितवामभागम् ।
पाणौ महासायकचारुचापं
नमामि रामं रघुवंशनाथम् ।

तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम ।
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥

असितगिरिसमस्यात् कज्जलं सिंधूपात्रे
सुरतरुवरशाखा लेखनी पत्रमूर्वी ।
लिखति यदि गृहित्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ॥

अन्नपूर्णे सदापूर्णे शङ्करः प्राणवल्लभे ।
ज्ञान वैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वती ॥

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥

विश्वेश्वरीं जगद्धात्रीं स्थिति संहार कारिणीम् ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभो ॥
Vishnu Prayer Mantra
ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् ।लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

Shaanta-Aakaaram Bhujaga-Shayanam Padma-Naabham Sura-Iisham|
Vishva-Aadhaaram Gagana-Sadrsham Megha-Varnna Shubha-Anggam||
Lakssmii-Kaantam Kamala-Nayanam Yogibhir-Dhyaana-Gamyam|
Vande Vissnnum Bhava-Bhaya-Haram Sarva-Loka-Eka-Naatham ||

ॐ नमो भगवते वासुदेवाय Om Namo Bhagavate Vasudevaya ||

Guru Mantra
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परंब्रह्म तस्मै श्रीगुरवे नमः ॥

gururbrahmaa gururviShNuH gururdevo maheshvaraH
gurureva para.nbrahma tasmai shriigurave namaH

Salutation to the noble Guru, who is Brahma, Vishnu and Maheswara, the direct Parabrahma, the Supreme Reality.
Samapran Mantra
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्षस्व परमेश्वर ॥ ॥
There is no refuge for me other than you, Oh Lord! and I seek
refuge in you alone. Therefore, Supreme God, please show
compassion and protect me..
तदेव लग्नं सुदिनं तदेव
ताराबलं चंद्रबलं तदेव ।
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेङ्घ्रियुगं स्मरामि ॥ ॥
That alone is the best time, that only is the best day,
that time only has the strength bestowed by stars, moon,
knowledge and Gods, when we think of the feet of Lord
Vishnu who is the spouse of Goddess LakShmi..
तदेव = tat and eva-that alone; that only;
लग्नं = ascending sign in astrology;
सुदिनं = good day;
तदेव = tat and eva-that alone; that only;
ताराबलं = the power bestowed by the star;
चंद्रबलं = the strength of the moon;
तदेव = tat and eva-that alone; that only;
विद्याबलं = the power of knowledge or learning;
दैवबलं = the power or might of the gods or given by the gods;
तदेव = tat and eva-that alone; that only;
लक्ष्मीपते = O! Vishnu (husband of Laxmi);
तेंऽघ्रियुगं = ?? ;
स्मरामि = I remember Vishnu
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमोनमः ॥
Sarasywat prayar mantra
या कुन्देन्दु तुषार हार धवला या शुभ्रवस्त्रावृता ।
या वीणावरदंड मंडितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्दे वै सदा वंदिता ।
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥
Earth Prayar Mantra
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।
Oh! Mother earth you have held the people and Oh! Goddess (Earth) you
are held by Sri Vishnu; you hold me and purify the place I sit
ॐ असतोमासद्गमय । तमसोमाज्योतिर्गमय
मृत्योर्मा अमृतं गमय । ॐ शांतिः शांतिः शांतिः ॥ ॥
Om Lead us from untruth to truth, from darkness to light,
from death to immortality. Om Peace Peace Peace
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयोभूतिर्ध्रुवानीतिर् मतिर्मम ॥ ॥
Where there is the king of yoga Sri Krishna and where there is the
archer Arujna there lies prosperity and vict.

© Shree Sadhana Mandir Atlanta 2024. All Rights Reserved.  

Kindly visit Events page for Upcoming Mandir Events.
For Mahashivratri Pooja - SignUp Here

X
error: Content is protected !!