Special Mantra’s

SPECIAL MANTRA ( विशेष मंत्र )

卐 卐 卐 卐 卐  

ॐ कराग्रे वसते लक्ष्मीः,

करमध्ये सरस्वती ।

करमूले स्थिता गौरी,

करमूले तु गोविन्द:
प्रभाते करदर्शनम् ॥

karagre vasate lakshmih,

kara-madhye saraswati ।

kara-moole sthita gauri,

Karamoole Tu Govinda
Prabhate Karadarshanam॥

Lakshmi in the finger tips, Saraswati on the palm 
Shakti is situated in the wrist, And Govind is at the base of our hand. We should look at our palm every morning, and contemplate on all of them.

卐 卐 卐 卐 卐  

शरीरमाद्यं खलु धर्मसाधनम्॥

śarīramādyaṃ khalu dharmasādhanam

This human body is the foremost instrument of doing [good] deeds.

— Kumarasambhavam by Kalidasa

卐 卐 卐 卐 卐  

माता शत्रुः पिता वैरी, येन बालो न पाठितः ।
न शोभते सभामध्ये, हंसमध्ये बको यथा ॥

Mata shatruh pita vairi, yena balo na pathitah

Na shobhate sabhamadhye, hansamadhye bako yatha

Mother is enemy, father is competitor, by whom the child is not educated
(who) doesn’t grace the (august) assembly, as the crane amongst swans

卐 卐 卐 卐 卐  

आहारनिद्राभयमैथुनं च समानमेतत्पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः॥

Ahara-nidra-bhaya-maithunam cha
samanametat-pashubhirnaraNam। Dharmo hi teShAmadhiko visheSho
dharmeNa hInAH pashubhiH samAnAH

Food, sleep, fear and mating, these acts of humans are similar to animals of them (humans);

Dharma (right conduct) is the only special thing, without dharma humans are also animals

卐 卐 卐 卐 卐  

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥

yatra nāryastu pūjyante ramante tatra devatāḥ

yatraitāstu na pūjyante sarvāstatrāphalāḥ kriyāḥ

The divine are extremely happy where women are respected ;
where they are not, all actions (projects) are fruitless.

卐 卐 卐 卐 卐  

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥

Udyamena hi sidhyanti kAryANi na manorathaiH
na hi suptasya siMhasya pravishanti mukhe mRigAH

Work gets accomplished by effort, industry, not merely by wishing.

As the animals don’t enter a sleeping lion’s mouth.

卐 卐 卐 卐 卐  

विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥ ५ ॥

Vidya dadAti vinayam, vinayAdyAti pAtratAM |
pAtratvAddhanamApnoti, dhanAddharmaM tataH sukhaM ||

(true/complete) knowledge gives discipline, from discipline comes worthiness, from worthiness one gets wealth, from wealth (one does) good deeds, from that (comes) joy.

卐 卐 卐 卐 卐  

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥

kAvya-shAstra-vinodena kAlo gachchhati dhiimatAm
vyasanena cha muurkhANam nidrayA kalahena vA

The time of the wise passes by entertainment with arts and sciences.
that of the foolish goes by troubles, sleep or quarrel.

卐 卐 卐 卐 卐  

न देवा दण्डमादाय रक्षन्ति पशुपालवत् ।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम् ॥

na devA daNDamAdAya rakShanti pashupAlavat
yaM tu rakShitumichchhanti buddhyA saMvibhajanti tam

— Vidura Neeti

 

the gods don’t protect like a shepherd with a stick.
whom they want to protect, they give them intelligence!

卐 卐 卐 卐 卐  

वरमेको गुणी पुत्रो, न च मूर्खशतैरपि ।
एकश्चन्द्रस्तमो हन्ति, न च तारागणैरपि ॥

varam_eko guNI putro, na cha mUrkha-shatair_api |
ekash_chandras-tamo hanti, na cha tArA-gaNair_api |

one wise son is worthy [than a] hundred stupid ones, for a single moon destroys the darkness, not even a hundred stars [can do that]

卐 卐 卐 卐 卐  

शतेषु जायते शूर, सहस्रेषु च पण्डितः ।
वक्ता दशसहस्रेषु, दाता भवति वा न वा ॥

śateṣu jāyate śūra, sahasreṣu ca paṇḍitaḥ
vaktā daśasahasreṣu, dātā bhavati vā na vā

among a hundred is born one valorous; among a thousand [is born] an intelligent.
an orator among ten thousand; a [true]giver, may or may not [be born]

卐 卐 卐 卐 卐  

Shankar Mantra

असितगिरिसमस्यात् कज्जलं सिंधूपात्रे
सुरतरुवरशाखा लेखनी पत्रमूर्वी ।
लिखति यदि गृहित्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ॥

asitagirisamasyāt kajjalaṃ siṃdhūpātre

surataruvaraśākhā lekhanī patramūrvī |

likhati yadi gṛhitvā śāradā sarvakālaṃ

tadapi tava guṇānāmīśa pāraṃ na yāti ||

Oh God Shiva, if we use big mountain of kaajal and dissolve it as black Ink in the pot made out of Ocean, use the branch of the heavenly tree as the pen, the earth as the parchment, and request Sharada to write all the time with this understanding, still it would not be enough to describe all of your good Qualities.

ॐ मृत्युंजयमहादेवं त्राहि मां शरणागतम् ।जन्ममृत्युजराव्याधिपीडितं कर्मबन्धनै:

Om Mrityunjay mahadev trahimam sharanagatam,

janma mrityu jara vyadhi piditam karma bandhnan

Oh Lord Shiva, One who has Overcome pre-matured death, Please be compassionate on me as I totally surrender to you and save me from this birth, death, old age, sickness, disease or penalties which are bind with my deeds.

卐 卐 卐 卐 卐  

Ram Stuti

 

नीलांबुजश्यामलकोमलाङ्गं
सीतासमारोपितवामभागम् ।
पाणौ महासायकचारुचापं
नमामि रामं रघुवंशनाथम् ।

ओम आपदांपहर्तारम् दातारम सर्वसम्पदाम्
लोकाभीरामम श्रीरामं भूयो भूयो नमाम्यहम

रामाय रामभद्राय रामचन्द्राय वेधसे। रघुनाथाय नाथाय सीताया: पतये नम:

卐 卐 卐 卐 卐  

Surya Mantra

ॐ मित्राय नमः ।
ॐ रवये नमः ।
ॐ सूर्याय नमः ।
ॐ भानवे नमः ।
ॐ खगाय नमः ।
ॐ पूष्णे नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ मरीचये नमः ।
ॐ आदित्याय नमः ।
ॐ सवित्रे नमः ।
ॐ अर्काय नमः ।
ॐ भास्कराय नमः ।
ॐ श्रीसवितृसूर्यनारायणाय नमः ॥

ॐ ध्येयः सदा सवितृमण्डल मध्यवर्ति ।
नारायणः सरसिजासन्संनिविष्टः ॥
केयूरवान मकरकुण्डलवान किरीटी ।
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥

श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ।

आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥

卐 卐 卐 卐 卐  

Poojan Mantra

Deepak Mantra

तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम ।
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥

शुभं करोति कल्याणमारोग्यं धनसम्पदा ।
शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तुते ॥

Agni Mantra

श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ।

आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥

卐 卐 卐 卐 卐  

अन्नपूर्णे सदापूर्णे शङ्करः प्राणवल्लभे ।

ज्ञान वैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वती ॥

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥

ॐ सह नाववतु ।

सह नौभुनक्तु ।
सहवीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु ।

मा विद्विषावहै ।
ॐ शांतिः शांतिः शांतिः ॥

卐 卐 卐 卐 卐  

Vishnu Prayer Mantra


ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

Shaanta-Aakaaram Bhujaga-Shayanam Padma-Naabham Sura-Iisham
Vishva-Aadhaaram Gagana-Sadrsham Megha-Varnna Shubha-Anggam||
Lakssmii-Kaantam Kamala-Nayanam Yogibhir-Dhyaana-Gamyam Vande 

Vissnnum Bhava-Bhaya-Haram Sarva-Loka-Eka-Naatham ||

नारायणं नमस्कृत्य नरंचैव नरोत्तमम् ।
देवीं सरस्वतिं व्यास ततो जय मुदीरयेत् ॥

कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणत: क्लेश नाशाय गोविन्दाय नमो नमः ।

आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारान् केशवं प्रतिगच्छति ॥

ॐ नमो भगवते वासुदेवाय

Om Namo Bhagavate Vasudevaya ||

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमोनमः ॥

卐 卐 卐 卐 卐  

Guru Mantra

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परंब्रह्म तस्मै श्रीगुरवे नमः ॥

gururbrahmaa gururviShNuH gururdevo maheshvaraH
gurureva para.nbrahma tasmai shriigurave namaH

Salutation to the noble Guru, who is Brahma, Vishnu and Maheswara, the direct Parabrahma, the Supreme Reality.

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।

जगद्धिताय कृष्णाय गोविंदाय नमो नमः॥

卐 卐 卐 卐 卐  

Samapan Mantra

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्षस्व परमेश्वर ॥ ॥

There is no refuge for me other than you, Oh Lord! and I seek refuge in you alone. Therefore, Supreme God, please show compassion and protect me.

卐 卐 卐 卐 卐  

Shayan Mantra

विश्वेश्वरीं जगद्धात्रीं स्थिति संहार कारिणीम् ।

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभो ॥

卐 卐 卐 卐 卐  

Saraswati prayer mantra

या कुन्देन्दु तुषार हार धवला या शुभ्रवस्त्रावृता ।
या वीणावरदंड मंडितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्दे वै सदा वंदिता ।
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥

卐 卐 卐 卐 卐  

Earth Prayer Mantra

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।

Oh! Mother earth you have held the people and Oh! Goddess (Earth) you
are held by Sri Vishnu; you hold me and purify the place I sit

卐 卐 卐 卐 卐  

Ganga Prayer Mantra

नमामि गङ्गे तव पादपङ्कजं सुरासुरैर्वन्दितदिव्यरूपम् ।
भुक्तिं च मुक्तिं च ददासि नित्यं भावानुसारेण सदा नराणाम् ॥


गङ्गेच यमुने चैव गोदावरी सरस्वती ।
नर्मदा सिंधु कावेरी जलेऽस्मिन् सन्निधं कुरु ॥

卐 卐 卐 卐 卐  

ॐ असतोमासद्गमय ।

तमसोमाज्योतिर्गमय ॥
मृत्योर्मा अमृतं गमय ।

ॐ शांतिः शांतिः शांतिः ॥ ॥

Om Asato ma sat gamaya
Tamaso ma jyotir gamaya
mrityor ma amritam gamaya
Om Shanti Shanti Shantihi

Om Lead us from untruth to truth, from darkness to light,
from death to immortality. Om Peace Peace Peace

卐 卐 卐 卐 卐  

तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेङ्घ्रियुगं स्मरामि ॥

तदेव = tat and eva-that alone( that only); लग्नं = ascending sign in astrology; सुदिनं = good day; ताराबलं = the power bestowed by the star; चंद्रबलं = the strength of the moon; तदेव = tat and eva-that alone; that only; विद्याबलं = the power of knowledge or learning; दैवबलं = the power or might of the gods or given by the gods;तदेव = tat and eva-that alone; that only; लक्ष्मीपते = O! Vishnu (husband of Laxmi); तेंऽघ्रियुगं = ?? ; स्मरामि = I remember Vishnu

That alone is the best time,
that only is the best day,
that time only has the strength
bestowed by stars, moon, knowledge and Gods,
when we think of the feet of Lord Vishnu,
who is the spouse of Goddess LakShmi.

卐 卐 卐 卐 卐  

Ganesh Prayer Mantra

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयोभूतिर्ध्रुवानीतिर् मतिर्मम ॥ ॥

Where there is the king of yoga Sri Krishna and where there is the archer Arujna, there lies prosperity and victory.

卐 卐 卐 卐 卐  

धर्मो हि तेषां अधिकोविशेषो

धर्मेण हीनाः पशुभिः समानाः॥

महाभारत, शान्तिपर्व

भोजन, नींद, डर और वासना, पशु और आदमी दोनों में सामान्य है।

आदमी का विशेष गुण धर्म है; धर्म के बिना वह एक पशु के समान है।

卐 卐 卐 卐 卐  

अर्थातुराणां न सुहृन्न बन्धुः कामातुराणां न भयं न लज्जा।

चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न बलं न तेजः॥

गरुडपुराण

अर्थातुर के न मित्र होते हैं न बन्धु ;

कामातुर को भय और लज्जा नहीं होती।

चिन्ताग्रस्त को सुख व निद्रा नहीं होते;

भूख से पीड़ित को न बल होता है न तेज।

卐 卐 卐 卐 卐  

षड् दोषाः पुरूषेणेह हातव्या भूतिमिच्छता ।

निद्रा तन्द्रा भयं क्रोध: आलस्यं दीर्घसूत्रता ॥ 

पञ्चतन्त्र

समृद्धि चाहने वाले मनुष्य को छः दोष समाप्त कर देने चाहिये

निद्रा, तन्द्रा (उंघना), भय, क्रोध, आलस्य और

दीर्घसूत्रता (काम को समप्त न करते हुए उसे खींचते रहना)

卐 卐 卐 卐 卐  

काक चेष्टा बको ध्यानं स्वान निद्रा तथैव च। अल्पहारी गृहत्यागी विद्यार्थी पंच लक्षणम् ॥

विद्यार्थी मे ये पांच लक्षण हैंकौवे की तरह जानने की चेष्टा, बगुले की तरह ध्यान, कुत्ते की तरह नींद, अल्पाहारी और गृहत्यागी होना।

卐 卐 卐 卐 卐  

सुखं शेते सत्यवक्ता सुखं शेते मितव्ययी। हितभुक् मितभुक् चैव तथैव विजितेन्द्रिय: ॥ 
चरकसंहिता
 

सत्य बोलनेवाला, मर्यादित व्यय करनेवाला,
हितकारक पदार्थ आवश्यक प्रमाण मे खानेवाला,
तथा जिसने इन्द्रियों पर विजय पाया है ,
वह चैन की नींद सोता है।

卐 卐 卐 卐 卐  

काव्यशास्त्र विनोदेन, कालो गच्छति धीमताम्। व्यसनेन च मूर्खाणां, निद्रयाकलहेन वा॥ —
बुद्‌धिमान लोग अपना समय काव्य-शास्त्र अर्थात् पठन-पाठन में व्यतीत करते हैं,जबकि मूर्ख लोगों का समय व्यसन, निद्रा अथवा कलह में बीतता है।

卐 卐 卐 卐 卐  

युक्ताहारविहारस्य युक्त चेष्टस्य कर्मसु। युक्त स्वपनावबोधस्य योगो भवति दुःख हाः॥ -- भगवत्गीता

उस पुरुष के लिए योग दु:खनाशक होता है, जो युक्त आहार और विहार करने वाला है, यथायोग्य चेष्टा करने वाला है और परिमित शयन और जागरण करने वाला है।

卐 卐 卐 卐 卐  

Shayan Mantra ( Nindra Mantra)

विश्वेश्वरीं जगद्धात्रीं स्थिति संहार कारिणीम् ।

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभो ॥

卐 卐 卐 卐 卐  

© Shree Sadhana Mandir Atlanta 2025. All Rights Reserved.  

Kindly visit Events page for Upcoming Mandir Events.

X
error: Content is protected !!