Daily Aarti Mantras Aarti Mantraआरती मंत्र ॐ कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ Om Karpur Gaurang, Karuna Astharam, Sansar Sarum, Bhuj Gendra Haaram |Sada Vasantam, Hriday Arvinde, Bhawan Bhawani, Sahitam Namami ॥ ऊॅं पात्र मध्ये स्थितं तोयं भ्रामितं सर्वदेवोपरि ,अङ्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति | Om Patra Madhya Stitumtoyam Brahamituyom Sarv Daveo Pari ,Anglagna Manushyanam, Bharamhatya Viapho Hati | ॐयज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् |ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः |ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे |स मे कामान्कामकामाय मह्यम् कामेश्वरो वैश्रवणो ददातु |कुबेराय वैश्रवणाय महाराजाय नमः | ॐवि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् ।सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एक॑: ॥ om yajñena yyuyajñamayajanta devāstāni dharmāṇi prathamānyāsan |te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ |om rājādhirājāya prasahyasāhine namovayam vaiśravaṇāya kurmahe |sa me kāmānkāmakāmāya mahyam kāmeśvaro vaiśravaṇo dadātu |kuberāya vaiśravaṇāya mahārājāya namaḥ |om viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt |sam bāhubhyāṁ dhamati sam patatrair dyāvābhūmī janayan deva ekaḥ ॥ ॐ एकदन्ताय विद्धमहे, वक्रतुण्डाय धीमहि, तन्नो दन्ति प्रचोदयात्॥ Om Ekadantaya Viddhamahe, Vakratundaya Dhimahi, Tanno Danti Prachodayat॥ ॐनारायणाय विद्महे । वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ Om Narayanaya Vidhmahe Vasudevaya Dheemahe,Thanno Vishnu Prachodayath. ॐ महालक्ष्मी च विद्महे । विष्णुपत्नी च धीमहि ।तन्नो लक्ष्ह्मीः प्रचोदयात् ॥ Om Maha Lakshmicha Vidhmahe Vishnu Pathniyaicha Dheemahe, Tanno Lakshmi Prachodayath. ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि। तन्नो हनुमत् प्रचोदयात्॥ Om Anjaneyaya Vidmahe Vayuputraya Dhimahi,Tanno Hanumat Prachodayat॥ ॐ दाशरथये विद्महे सीतावल्लभाय धीमहि, तन्नो राम प्रचोदयात्॥ Om Dasharathaye Vidmahe Sitavallabhaya Dhimahi, Tanno Rama Prachodayat॥ ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्॥ Om Tatpurushaya Vidmahe Mahadevaya Dhimahi, Tanno Rudrah Prachodayat॥ कात्यायन्यै च विद्महे कन्यकुमार्यै धीमहि तन्नो दुर्गा प्रचोदयत् ॥ Om Kathyayanaya Vidhmahe Kanya Kumaricha Dheemahe, Tanno Durgaya Prachodayath. ॐ यानि कानि च पापानि जन्मान्तरकृतानि च तानि सर्वाणि नश्यन्ति प्रदक्षिणपदे पदे ॥ Om yāni kāni ca pāpāni janmāntarakṛtāni ca, tāni sarvāṇi naśyanti pradakṣiṇapade pade . Oh Lord! Whatever sins I have committed in all my lives (including previous births), please destroy them all with every step I take around you ॐ नमः सर्वहितार्थाय जगदाधारहेतवे | साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृतः ॥ Om namah sarvahitarthaya jagadadharahetave, sastango ‘yam pranamas te prayatnena maya krtah ॐ गजाननं भूतगणाधिसेवितं कपित्थजम्बूफलचारुभक्षणम्।उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्॥ Om Gajānanaṁ bhūtagaṇādisevitaṁ kapitthajambūphalacārubhakṣanam|Umāsutaṁ śokavināśakārakaṁ namāmi vighneśvarapādapaṅkajam॥ ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा।बलादाकृष्य मोहाय महामाया प्रयच्छति॥ Om gṅānināmapi chētāṃsi dēvī bhagavatī hi sā |BalādākRṣyamōhāya mahāmāyā prayachChati ॥ ॐ वन्दे देव उमा-पतिं सुर-गुरुं वन्दे जगत्कारणम् वन्दे पन्नग-भूषणं मृगधरं वन्दे पशूनां पतिम् ।वन्दे सूर्य-शशांक-वह्नि-नयनं वन्दे मुकुन्द-प्रियम् वन्दे भक्त-जनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥ vandé shambhum umā-patim sura-gurum vandé jagat-kāraṇam , vandé pannaga-bhūṣhaṇam mṛiga-dharam vandé pashūnām patim |vandé sūrya-shashāṅka-vahni-nayanam vandé mukunda-priyam , vandé bhakta-janāshrayam cha varadam vandé shivam shaṅkaram ॥ ॐ शरणागतदीनार्तपरित्राणपरायणे।सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥ Sharanaagata deenaarta paritraaNaparaayane।Sarvasyaartihare devi naaraayani namO.astute ॐ अतुलितबलधामं हेमशैलाभदेहं,दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्।सकलगुणनिधानं वानराणामधीशं,रघुपतिप्रियभक्तं वातजातं नमामि।। Om Atulita-Bala-Dhaamam Hema-Shailaabha-Deham,Danuja-Vana-Krshaanum Jnyaaninaam-Agragannyam |Sakala-Gunna-Nidhaanam Vaanaraannaam-Adhiisham,Raghupati-Priya-Bhaktam Vaata-[A]atmajam Namaami ॥ ॐनमो देव्यै महादेव्यै शिवायै सततं नमः।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥ Om Namo Devyai Mahaa-Devyai Shivaayai Satatam Namah |Namah Prakrtyai Bhadraayai Niyataah Prannataah Sma Taam ॐराम रामेति रामेति,रमे रामे मनोरमे |सहस्रनाम तत्तुल्यं,रामनाम वरानने ॥ Om Raam Raameti Raameti,Rame Raame Manorame |Sahasra-naama Taththulyam, Raama-naama Varaanane| ॐसर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि। एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्॥ Om Sarvabadhaprashamanam Trailokyasyakhileswari. Evmeva tvaya karyamasamdvairivinashanam ॥ मङ्गलं भगवान्विष्णुर्मङ्गलं गरुडध्वजः । मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः ॥ Om Mangalam Bhagwan Vishnu Mangalam Garud Dhwaja, Mangalam Pundarikaakshay Mangalaytano Harih. ॐसर्वमङ्गलमंङ्गल्ये* शिवे सर्वार्थसाधिके। शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥ Om Sarva Mangala Maangalye, Shiveysarvaarth Saadhikey, Sharnaye Trayambakey , Gauri Naaraayani Namostutey॥ ॐ त्वमेव माता च पिता त्वमेव । त्वमेव बंधुश्च सखा त्वमेव॥ त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देवदेव ॥ Om Twameva mata, cha pita twameva, Twameva bhandu chaa sukha twameva, Twameva vidya dravinam twameva, Twameva sarvam mama deva deva॥ ॐकरचरणकृतं वाक् कायजं कर्मजं वा श्रवणनयनजं वा मानसंवापराधं । विहितं विहितं वा सर्व मेतत् क्षमस्व जय जय करुणाब्धे श्री महादेव शम्भो ॥ Om Karcharankritam Vaa Kaayjam Karmjam Vaa Shravannayanjam Vaa Maansam Vaa Paradham | Vihitam Vihitam Vaa Sarv Metat Kshamasva Jay Jay Karunaabdhe Shree Mahadev Shambho ॥ ॐ गतं पापं गतं दुःखं गतं दारिद्र्यमेव च ।आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात् ॥ Om Gatam Papam Gatam Dukham Gatam Dharidya Mayvacha |Agatha Sukh Sampatia Punyacha Tawa Darshanath ॥ ॐ यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत्।तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर॥ Om Yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yadbhavet|Tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara॥ ॐ कायेन वाचा मनसेंद्रियैर्वा ।बुद्ध्यात्मना वा प्रकृतिस्वभावात् ॥करोमि यद्यत् सकलं परस्मै ।नारायणायेति समर्पयामि ॥ Om Kayena Vacha ManasendriyairvaaBuddhyaatmanaa Vaa Prakruteh Swabhaavath|Karoami Yad-Yat Sakalam ParasmaiNaraayannayeti Samarpayaami॥ ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ Om yasya samrtya ca namoktya tapoyajnakriyadishunyunam sampurnatam yati sadyo vande tamacyutam ॥ ॐ अच्युताय नमः ॐअच्युताय नमः ।ॐअच्युताय नमः । Om Achyutaya Namaha Govindaya Namaha ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ॥ Om Sarve Bhavantu Sukhina, Sarve Santu Niramaya,Sarve Bhadrani Pashayantu, Maa Kashchid-Dukhabhavbhaveta । ॐ पूर्णमदः पूर्णमिदँ पूर्णात् पूर्णमुदच्यते ।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । Om Purnamadah Purnamidam , Purnat PurnamudachyatePurnasya Purnamadaya , Purnamevavashishate । ॐ स्वस्ति प्रजाभ्यः परिपालयन्ताम्।न्यायेन मार्गेण महीं महीशाम्।गो ब्राह्मणेभ्यः शुभमस्तु नित्यं।लोकाः समस्ताः सुखिनो भवन्तु -3॥ Om svasti prajabhyah paripalayantam |nyayena margena mahim mahisham |go brahmanebhyah shubhamastu nityam |lokah samastah sukhino bhavantu । 1-om gagnan bhagvan ke jai2-om amba ma ke jai3-om laxminarayan bhagavan ke jai4-om iesht dev bhagavan ke jai5-dharm ke jai ho6-adharm ka nash ho7-praniyon mai sadbhavana ho8- vishva ka kalyan ho9-gau mata ke jai ho10-ganga mata ke jai ho.11-siyapati ramcandra ke jai ho12-pavansut hanuman ke jai ho13-bindraban biharilal ke jai ho14-sankar bhagavan ke jai ho15-om namaha parvatipataya har har har mahadev16-jai kara a seravaali da ॐ शान्तिः शान्तिः शान्तिः ॥Om Shanti, Shanti, Shanti