Daily Aarti Mantra’s

AARTI MANTRA

आरती मंत्र

ॐ कर्पूरगौरं करुणावतारं  संसारसारं भुजगेन्द्रहारम् ।सदा वसन्तं हृदयारविन्दे
भवं भवानीसहितं नमामि ॥
Om Karpur Gaurang, Karuna vatharam, Sansar Sarum, Bhuji Gendra Haaram, Sada Vasantam, Hriday Arvinde, Bhawam Bhawani, Sahitam Namami ॥

ऊॅं पात्र मध्ये स्थितं तोयं भ्रामितं सर्वदेवोपरि , अङ्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति |
Om Patra Madhye Stititumtoyam Brahamituyom Sarv Daveo Pari , Anglagna Manushyanam, Bharamhatya Viapho Hati |

ॐयज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् | ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः | ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे | स मे कामान्कामकामाय मह्यम् कामेश्वरो वैश्रवणो ददातु | कुबेराय वैश्रवणाय महाराजाय नमः | ॐवि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एक॑: ॥
om | yajñena yyuyajñamayajanta devāstāni dharmāṇi prathamānyāsanA te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ | om rājādhirājāya prasahyasāhine namovayam vaiśravaṇāya kurmahe | sa me kāmānkāmakāmāya mahyam kāmeśvaro vaiśravaṇo dadātu | kuberāya vaiśravaṇāya mahārājāya namaḥ | om viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt | sam bāhubhyāṁ dhamati sam patatrair dyāvābhūmī janayan deva ekaḥ ||

ॐ एकदन्ताय विद्धमहे, वक्रतुण्डाय धीमहि, तन्नो दन्ति प्रचोदयात्॥
Om Ekadantaya Viddhamahe, Vakratundaya Dhimahi, Tanno Danti Prachodayat॥
ॐनारायणाय विद्महे । वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥
Om Narayanaya Vidhmahe Vasudevaya Dheemahe Thanno Vishnu Prachodayath.
ॐ महालक्ष्मी च विद्महे । विष्णुपत्नी च धीमहि ।तन्नो लक्ष्ह्मीः प्रचोदयात् ॥
Om Maha Lakshmicha Vidhmahe Vishnu Pathniyaicha DheemaheThanno Lakshmi Prachodayath.
ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि। तन्नो हनुमत् प्रचोदयात्॥
Om Anjaneyaya Vidmahe Vayuputraya Dhimahi।
Tanno Hanumat Prachodayat॥
ॐ दाशरथये विद्महे सीतावल्लभाय धीमहि, तन्नो राम प्रचोदयात्॥
Om Dasharathaye Vidmahe Sitavallabhaya Dhimahi, Tanno Rama Prachodayat॥
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्॥
Om Tatpurushaya Vidmahe Mahadevaya Dhimahi
Tanno Rudrah Prachodayat॥
कात्यायन्यै च विद्महे । कन्यकुमार्यै धीमहि । तन्नो दुर्गा प्रचोदयत् ॥
Om Kathyayanaya Vidhmahe Kanya Kumaricha Dheemahe Thanno Durgaya Prachodayath.

ॐ यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्ति प्रदक्षिणपदे पदे ॥
Om yāni kāni ca pāpāni janmāntarakṛtāni ca . tāni sarvāṇi naśyanti pradakṣiṇapade pade ..

ॐ नमः सर्वहितार्थाय जगदाधारहेतवे । साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृतः ॥
Om namah sarvahitarthaya jagadadharahetave, sastango ‘yam pranamas te prayatnena maya krtah
ॐ गजाननं भूतगणाधिसेवितं कपित्थजम्बूफलचारुभक्षणम्।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्॥
Om Gajānanaṁ bhūtagaṇādisevitaṁ kapitthajambūphalacārubhakṣanam|
Umāsutaṁ śokavināśakārakaṁ namāmi vighneśvarapādapaṅkajam||
ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा।
बलादाकृष्य मोहाय महामाया प्रयच्छति॥१॥
Om gṅānināmapi chētāṃsi dēvī bhagavatī hi sā
balādākRṣyamōhāya mahāmāyā prayachChati ॥
ॐ वन्दे देव उमा-पतिं सुर-गुरुं वन्दे जगत्कारणम् वन्दे पन्नग-भूषणं मृगधरं वन्दे पशूनां पतिम् । वन्दे सूर्य-शशांक-वह्नि-नयनं वन्दे मुकुन्द-प्रियम् वन्दे भक्त-जनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥

Om Vande Dev Uma Pati Surgurum, Vande Jagatkarnam । Vande Pannagbhoshan Mrugdhar, Vande Pashona Pathim ॥

Vande Surya Shashank Vahni Nayan, Vande Mukundpriyam । Vande Bhakt Jana-ashraya Cha Varadam, Vande Shiv-shankaram ॥

ॐ शरणागतदीनार्तपरित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥
sharaNaagata deenaarta paritraaNaparaayaNE।
sarvasyaartiharE dEvi naaraayaNi namO.astutE

ॐ अतुलितबलधामं हेमशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्।
सकलगुणनिधानं वानराणामधीशं
रघुपतिप्रियभक्तं वातजातं नमामि।।
Om Atulita-Bala-Dhaamam Hema-Shailaabha-Deham
Danuja-Vana-Krshaanum Jnyaaninaam-Agragannyam |
Sakala-Gunna-Nidhaanam Vaanaraannaam-Adhiisham
Raghupati-Priya-Bhaktam Vaata-[A]atmajam Namaami ||

ॐनमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥
Om Namo Devyai Mahaa-Devyai Shivaayai Satatam Namah | Namah Prakrtyai Bhadraayai Niyataah Prannataah Sma Taam

ॐराम रामेति रामेति,रमे रामे मनोरमे॥सहस्रनाम तत्तुल्यं,रामन
Om Raam Raameti Raameti,Rame Raame Manorame |Sahasra-naama Taththulyam, Raama-naama Varaanane|

ॐसर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्‍वरि।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्॥
Om Sarvabadhaprashamanam Trailokyasyakhileswari. Evmeva tvaya karyamasamdvairivinashanam ॥

मङ्गलं भगवान्विष्णुर्मङ्गलं गरुडध्वजः ।
मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः ॥
Om Mangalam Bhagwan Vishnu Mangalam Garud Dhwaja, Mangalam Pundarikaaksha Mangalam Tano Harih.

ॐसर्वमङ्‌गलमंङ्‌गल्ये* शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥
Om Sarva Mangala Maangalye
Shiveysarvaarth Saadhikey,
Sharnaye Trayambakey
Gauri Naaraayani Namostutey,

ॐ त्वमेव माता च पिता त्वमेव । त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देवदेव ॥
Om Twameva mata, cha pita twameva
Twameva bhandu chaa sukha twameva
Twameva vidya dravinam twameva
Twameva sarvam mama deva deva ।

ॐकरचरणकृतं वाक् कायजं कर्मजं वा श्रवणनयनजं वा मानसंवापराधं । विहितं विहितं वा सर्व मेतत् क्षमस्व जय जय करुणाब्धे श्री महादेव शम्भो ॥
Karcharankritam Vaa Kaayjam Karmjam Vaa Shravannayanjam Vaa Maansam Vaa Paradham | Vihitam Vihitam Vaa Sarv Metat Kshamasva Jay Jay Karunaabdhe Shree Mahadev Shambho ||

ॐ गतं पापं गतं दुःखं गतं दारिद्र्यमेव च । आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात् ॥
Om Gatam Papam Gatam Dukham Gatam Dharidya Mayvacha || Agatha Sukh Sampatia Punyacha Tawa Darshanath ||
ॐ यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत्।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर॥
Om Yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yadbhavet|
Tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara|
ॐ कायेन वाचा मनसेंद्रियैर्वा ।
बुद्ध्यात्मना वा प्रकृतिस्वभावात् ।
करोमि यद्यत् सकलं परस्मै ।
नारायणायेति समर्पयामि ॥ ॥
Om Kayena Vacha Manasendriyairvaa Buddhyaatmanaa Vaa Prakruteh Swabhaavath Karoami Yad-Yat Sakalam Parasmai Naraayannayeti Samarpayaami

ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
Om yasya samrtya ca namoktya tapoyajnakriyadishu nyunam sampurnatam yati sadyo vande tamacyutam
ॐ अच्युताय नमः ॐअच्युताय नमः ।ॐअच्युताय नमः । Om Achyutaya Namaha Govindaya Namaha
1-om gagnan bhagvan ke jai.2-om amba ma ke jai.3-om laxminarayan bhagavan ke jai.4-om ieast dev bhagavan ke jai.5-dharm ke jai ho.6-adharm ka nas ho.7-parenue mai sadhavana ho.8- vishu ka kalyan ho.9-goa mata ke jai ho.10-ganga mata ke jai ho.11-saipatiramcandra ke jai ho.12-payansut hanuman ke jai ho.13-bindrabanbiharelal ke jai ho.14sankar bhagavan ke jai ho.15-om namaha parvatipataya har har har mahadev. 16-jai kara a sareyeala da.

ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ॥
Om Sarve Bhavantu Sukhina,
Sarve Santu Niramaya,
Sarve Bhadrani Pashayantu,
Maa Kashchid-Dukhabhavbhaveta ।

ॐ पूर्णमदः पूर्णमिदँ पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।
Om Purnamadah Purnamidam
Purnat Purnamudachyate
Purnasya Purnamadaya
Purnamevavashishate ।
ॐ शान्तिः शान्तिः शान्तिः ॥
Om Shanti, Shanti, Shanti

ॐ स्वस्ति प्रजाभ्यः परिपालयन्ताम्। न्यायेन मार्गेण महीं महीशाम्। गो ब्राह्मणेभ्यः शुभमस्तु नित्यं। लोकाः समस्ताः सुखिनो भवन्तु॥
Om svasti prajabhyah paripalayantam | nyayena margena mahim mahisham | go brahmanebhyah shubhamastu nityam | lokah samastah sukhino bhavantu ।

© Shree Sadhana Mandir Atlanta 2024. All Rights Reserved.  

Kindly visit Events page for Upcoming Mandir Events.
For Mahashivratri Pooja - SignUp Here

X
error: Content is protected !!